अ asvin up , r un*
आ as in F a ther, A rm
इ as in S i t, F i ll
ई S ee, F ee d
उ P u t, F u ll
ऊ as in T oo l, T oo
ऋ as in A rr est
ॠ as in Roo m, Ru le
ऌ C lu e
ए Pr e y
ऐ M y , I
ओ N o , G o
औ H ow , C ow
अं G um , S ome
अः Aha
अ आ इ ई उ ऊ ऋ ऌ ए ऐ ओ औ अं अः ।
:
🌸 क ख ग घ ङ
🌸 च छ ज झ ञ
🌸 ट ठ ड ढ ण
🌸 त थ द ध न
🌸 प फ ब भ म
🌸 य र ल व ऽ
🌸 श ष स ह
🌸🌸
वर्णमाला गीत
हलन्त
क् ख् ग् ध् ङ्
च् छ् ज् झ् ज् ञ्
ट् ठ् ड् ढ् ण्
त् थ् द् ध् न्
प् फ् ब् भ् म्
य् र् ल् व् ऽ
श् ष् स् ह्
🌸
*Varnamala* though covered
sharing a video for you to know more
Why Sanskrit? and FAQ
Science behind Aksharas
Vocabulary
*Practice writing*
*द् + द = द्द*
उद्देशः (intention)
*द् + ध = द्ध*
शुद्धम् (clean)
वृद्धः (old man)
सिद्धान्तः ( theory)
बुद्धि़ः ( leave it to you to discussion )
*द् + भ = द्भ*
अद्भुतम् (wonderful closest meaning)
द् + म = द्म
दद्मः ( i think means giving)
please practice writing and pronouncing loud same time
Grammar
Before you start grammar
धातु
वचनम्
अस्ति / नास्ति
कुत्र / अत्र / अन्यत्र
Learn through video series
शुभासषीता
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
https://drive.google.com/file/d/1–B9M2nouBxefp2TDlijBiL9IZ0nminY/view?usp=drivesdk
Essay
Vowel Sandhi Rule:
(A) Dirgha Sandhi (दीर्घ सन्धि)
A2. (ई) is formed when (इ, ई) combines with (इ, ई)
(इ, ई) + (इ, ई) = ई
e.g. नमसि + ईश्वरम् = नमसीश्वरम्
A3. (उ) is formed when (उ, ऊ) combines with (उ, ऊ)
(उ, ऊ) + (उ, ऊ) = ऊ
e.g. भानु + उदयः = भानूदयः
A4. (ॠ) is formed when (ऋ, ॠ) combines with (ऋ, ॠ)
(ऋ, ॠ) + (ऋ, ॠ) = ॠ
e.g. पितृ + ॠणम् = पितॄणम्
(B) Guna Sandhi (गुण सन्धि)
B1. (ए) is formed when (अ, आ) combines with (इ, ई)
(अ, आ) + (इ, ई) = ए
e.g. उप + इन्द्रः = उपेन्द्रः
B2. (ओ) is formed when (अ, आ) combines with (उ, ऊ)
(अ, आ) + (उ, ऊ) = ओ
e.g. सूर्य + उदयः = सूर्योदयः
B3. (अर्) is formed when (अ, आ) combines with (ऋ, ॠ)
(अ, आ) + (ऋ, ॠ) = अर्
e.g. ग्रीष्म + ऋतुः = ग्रीष्मर्तुः
B4. (अल्) is formed when (अ, आ) combines with (ऌ)
(अ, आ) + ऌ = अल्
e.g. तव + ऌवर्णः = तवल्वर्णः
Vowel Sandhi Rule:
(C) Vrddhi Sandhi (वृद्धि सन्धि)
C1. (ऐ) is formed when (अ, आ) combines with (ए)
(अ, आ) + ए = ऐ
e.g. कृष्ण + एकत्वम् = कृष्णैकत्वम्
C2. (औ) is formed when (अ, आ) combines with (ओ)
(अ, आ) + ओ = औ
e.g. भव + ओषधम् = भवौषधम्
C3. (ऐ) is formed when (अ, आ) combines with (ऐ)
(अ, आ) + ऐ = ऐ
e.g. भोग + ऐश्वर्यम् = भोगैश्वर्यम्
C4. (औ) is formed when (अ, आ) combines with (औ)
(अ, आ) + औ = औ
e.g. पश्यथ + औघम् = पश्यथौघम्
Panchatantra Story
१ “पिपासित: काक:”
एकदा एक: काक: पिपासित: आसीत् | स: जलं पातुम् इतस्तत: अभ्रमत् | परं कुत्रापि जलं न प्राप्नोत् | अन्ते स: एकं घटम् अपश्यत् | घटे जलं स्वल्पम् आसीत् | स: जलं पातुं समर्थ: न अभवत् |
स: एकम् उपायम् अचिन्तयत् | स: पाषाणस्य खण्डानि घटे अक्षिपत् | एवं क्रमेण घटस्य जलम् उपरि आगच्छत् | काक: जलं पीत्वा संतुष्ट: अभवत् |
शिक्षा – उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथै: |
२
कक्ष्चन महावृक्षः आसीत् । तत्र कक्ष्चन काकः पत्न्या सह वसति स्म । तस्य एव वृक्षस्य कोठरे कक्ष्चन कृष्णसर्पः अपि वसति स्म । यदा काकी प्रसूता भवति तदा कृष्णसर्पः तस्या: शावकान् खादति स्म । एतेन काकः काकी च महत् दुःखम् अनुभवतः स्म् ।
अतः एकदा काकः स्वमित्रस्य श्रुगालस्य समीपं गत्वा उक्तवान् – ” भो मित्रः ! स: कृष्णसर्पः कथञ्चित् मारणीयः । भवान् कमपि उपायं सूचयतु ” इति । श्रुगालः एकम् उपायं सूचितवान् । तत् श्रुत्वा काकः बहु सन्तुष्टः ।
तदनन्तरं काकः उडुयनं कुर्वन् नगरम् आगतवान् । तत्र महाराजस्य प्रासादस्य सरोवरे अन्तः पुरस्त्रियः जलक्रीडायां मग्नाः आसन् ।
तासां वस्त्राणि आभरणानि च सरोवस्य सोपानेषु स्थापितानि आसन् ।
काकः तत्र गतवान् । एकं सुवर्णहारं स्वीकृत्य अरण्याभिमुखं प्रस्थितवान् ।
तत् द्दष्तवा राजभटाः काकम् अनुसृतवन्तः ।
काकः अरण्यम् आगत्य महावृक्षस्य कोटरे तं हारं द्दष्टवन्तः । तदा तत्र स्थितः कृष्णसर्पः कोपेन बहिः आगतवान् । राजभटाः दण्डप्रहारेण तं मारितवन्तः । हारं च नीतवन्तः ।
तदनन्तरं काकः पत्नया सह सुखेन जीवितवान् ।